Original

विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ २२ ॥

Segmented

विप्रस्थितेषु देवेषु विश्वामित्रो महा-मुनिः ऊर्ध्वबाहुः निरालम्बो वायुभक्षस् तपः चरन्

Analysis

Word Lemma Parse
विप्रस्थितेषु विप्रस्था pos=va,g=m,c=7,n=p,f=part
देवेषु देव pos=n,g=m,c=7,n=p
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
निरालम्बो निरालम्ब pos=a,g=m,c=1,n=s
वायुभक्षस् वायुभक्ष pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part