Original

तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥ २१ ॥

Segmented

तम् उवाच ततो ब्रह्मा न तावत् त्वम् जिता इन्द्रियः यतस्व मुनि-शार्दूलः इत्य् उक्त्वा त्रिदिवम् गतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
यतस्व यत् pos=v,p=2,n=s,l=lot
मुनि मुनि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part