Original

ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।यदि मे भगवानाह ततोऽहं विजितेन्द्रियः ॥ २० ॥

Segmented

ब्रह्मर्षि-शब्दम् अतुलम् स्व-अर्जितैः कर्मभिः शुभैः यदि मे भगवान् आह ततो ऽहम् विजित-इन्द्रियः

Analysis

Word Lemma Parse
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
अर्जितैः अर्जय् pos=va,g=n,c=3,n=p,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
यदि यदि pos=i
मे मद् pos=n,g=,c=4,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s