Original

अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः ।ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥

Segmented

अब्रवीत् सु महा-तेजाः ब्रह्मा सु रुचिरम् वचः ऋषिस् त्वम् असि भद्रम् ते स्व-अर्जितैः कर्मभिः शुभैः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सु सु pos=i
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ऋषिस् ऋषि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
स्व स्व pos=a,comp=y
अर्जितैः अर्जय् pos=va,g=n,c=3,n=p,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p