Original

ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः ।प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ १९ ॥

Segmented

ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस् तपः-धनः प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्

Analysis

Word Lemma Parse
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
धनः धन pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s