Original

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ १७ ॥

Segmented

देवतानाम् वचः श्रुत्वा सर्व-लोक-पितामहः अब्रवीन् मधुरम् वाक्यम् विश्वामित्रम् तपः-धनम्

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
धनम् धन pos=n,g=m,c=2,n=s