Original

अमन्त्रयन्समागम्य सर्वे सर्षिगणाः सुराः ।महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ १६ ॥

Segmented

अमन्त्रयन् समागम्य सर्वे स ऋषि-गणाः सुराः महा-ऋषि-शब्दम् लभताम् साध्व् अयम् कुशिक-आत्मजः

Analysis

Word Lemma Parse
अमन्त्रयन् मन्त्रय् pos=v,p=3,n=p,l=lan
समागम्य समागम् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
साध्व् साधु pos=a,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कुशिक कुशिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s