Original

तस्य वर्षसहस्रं तु घोरं तप उपासतः ।उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ १५ ॥

Segmented

तस्य वर्ष-सहस्रम् तु घोरम् तप उपासतः उत्तरे पर्वते राम देवतानाम् अभूद् भयम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
उपासतः उपास् pos=va,g=m,c=6,n=s,f=part
उत्तरे उत्तर pos=a,g=m,c=7,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
अभूद् भू pos=v,p=3,n=s,l=lun
भयम् भय pos=n,g=n,c=1,n=s