Original

स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ।कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १४ ॥

Segmented

स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु-कामः महा-यशाः कौशिकी-तीरम् आसाद्य तपस् तेपे सु दारुणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
जेतु जेतु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
कौशिकी कौशिकी pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s