Original

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ॥ १३ ॥

Segmented

भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्राञ्जलिम् स्थिताम् मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक-आत्मजः उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह

Analysis

Word Lemma Parse
भीताम् भी pos=va,g=f,c=2,n=s,f=part
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
वेपन्तीम् विप् pos=va,g=f,c=2,n=s,f=part
प्राञ्जलिम् प्राञ्जलि pos=a,g=f,c=2,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
मेनकाम् मेनका pos=n,g=f,c=2,n=s
मधुरैः मधुर pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
विसृज्य विसृज् pos=vi
कुशिक कुशिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i