Original

अहोरात्रापदेशेन गताः संवत्सरा दश ।काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ॥ ११ ॥

Segmented

अहोरात्र-अपदेशेन गताः संवत्सरा दश काम-मोह-अभिभूतस्य विघ्नो ऽयम् प्रत्युपस्थितः

Analysis

Word Lemma Parse
अहोरात्र अहोरात्र pos=n,comp=y
अपदेशेन अपदेश pos=n,g=m,c=3,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
संवत्सरा संवत्सर pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
मोह मोह pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
विघ्नो विघ्न pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part