Original

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।अभ्यागच्छन्सुराः सर्वे तपःफलचिकीर्षवः ॥ १ ॥

Segmented

पूर्णे वर्ष-सहस्रे तु व्रत-स्नातम् महा-मुनिम् अभ्यागच्छन् सुराः सर्वे तपः-फल-चिकीर्षवः

Analysis

Word Lemma Parse
पूर्णे पूर्ण pos=a,g=n,c=7,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
व्रत व्रत pos=n,comp=y
स्नातम् स्ना pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
अभ्यागच्छन् अभ्यागम् pos=v,p=3,n=p,l=lan
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
फल फल pos=n,comp=y
चिकीर्षवः चिकीर्षु pos=a,g=m,c=1,n=p