Original

अयं मुनिसुतो बालो मत्तः शरणमिच्छति ।अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ ९ ॥

Segmented

अयम् मुनि-सुतः बालो मत्तः शरणम् इच्छति अस्य जीवित-मात्रेण प्रियम् कुरुत पुत्रकाः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बालो बाल pos=a,g=m,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
जीवित जीवित pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p