Original

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः ।परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ८ ॥

Segmented

यत्कृते पितरः पुत्राञ् जनयन्ति शुभ-अर्थिनः परलोक-हित-अर्थाय तस्य कालो ऽयम् आगतः

Analysis

Word Lemma Parse
यत्कृते यत्कृते pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
पुत्राञ् पुत्र pos=n,g=m,c=2,n=p
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
शुभ शुभ pos=a,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
परलोक परलोक pos=n,comp=y
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part