Original

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा विश्वामित्रो महा-तपाः सान्त्वयित्वा बहुविधम् पुत्रान् इदम् उवाच ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सान्त्वयित्वा सान्त्वय् pos=vi
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i