Original

स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ।स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ६ ॥

Segmented

स्वर्ग-लोकम् उपाश्नीयाम् तपस् तप्त्वा ह्य् अनुत्तमम् स मे नाथो ह्य् अनाथस्य भव भव्येन चेतसा पिता इव पुत्रम् धर्म-आत्मन् त्रातुम् अर्हसि किल्बिषात्

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
उपाश्नीयाम् उपाश् pos=v,p=1,n=s,l=vidhilin
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
ह्य् हि pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अनाथस्य अनाथ pos=a,g=m,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
भव्येन भव्य pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s