Original

त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ।राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ॥ ५ ॥

Segmented

त्राता त्वम् हि मुनि-श्रेष्ठ सर्वेषाम् त्वम् हि भावनः राजा च कृत-कार्यः स्याद् अहम् दीर्घ-आयुः अव्ययः

Analysis

Word Lemma Parse
त्राता त्रातृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
भावनः भावन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s