Original

न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ।त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव ॥ ४ ॥

Segmented

न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः त्रातुम् अर्हसि माम् सौम्य धर्मेण मुनि-पुंगवैः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
माता मातृ pos=n,g=f,c=1,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
कुतः कुतस् pos=i
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s