Original

विषण्णवदनो दीनस्तृष्णया च श्रमेण च ।पपाताङ्के मुने राम वाक्यं चेदमुवाच ह ॥ ३ ॥

Segmented

विषण्ण-वदनः दीनस् तृष्णया च श्रमेण च पपात अङ्के मुने राम वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
विषण्ण विषद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
दीनस् दीन pos=a,g=m,c=1,n=s
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
pos=i
श्रमेण श्रम pos=n,g=m,c=3,n=s
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
अङ्के अङ्क pos=n,g=m,c=7,n=s
मुने मुनि pos=n,g=m,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i