Original

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः ।पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २७ ॥

Segmented

विश्वामित्रो ऽपि धर्म-आत्मा भूयस् तेपे महा-तपाः पुष्करेषु नर-श्रेष्ठ दश-वर्ष-शतानि च

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i