Original

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ २६ ॥

Segmented

स च राजा नर-श्रेष्ठ यज्ञस्य च समाप्तवान् फलम् बहुगुणम् राम सहस्राक्ष-प्रसाद-जम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
pos=i
समाप्तवान् समाप् pos=va,g=m,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s
बहुगुणम् बहुगुण pos=a,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
सहस्राक्ष सहस्राक्ष pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
जम् pos=a,g=n,c=2,n=s