Original

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥ २५ ॥

Segmented

ततः प्रीतः सहस्राक्षो रहस्य-स्तुति-तर्पितः दीर्घम् आयुस् तदा प्रादाच् छुनःशेपाय राघव

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
रहस्य रहस्य pos=a,comp=y
स्तुति स्तुति pos=n,comp=y
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुस् आयुस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
प्रादाच् प्रदा pos=v,p=3,n=s,l=lun
छुनःशेपाय शुनःशेप pos=n,g=m,c=4,n=s
राघव राघव pos=n,g=m,c=8,n=s