Original

स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ ।इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २४ ॥

Segmented

स बद्धो वाग्भिः अग्र्याभिः अभितुष्टाव वै सुरौ इन्द्रम् इन्द्रानुजम् च एव यथावन् मुनि-पुत्रकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
वाग्भिः वाच् pos=n,g=,c=3,n=p
अग्र्याभिः अग्र्य pos=a,g=f,c=3,n=p
अभितुष्टाव अभिष्टु pos=v,p=3,n=s,l=lit
वै वै pos=i
सुरौ सुर pos=n,g=m,c=2,n=d
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इन्द्रानुजम् इन्द्रानुज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
यथावन् यथावत् pos=i
मुनि मुनि pos=n,comp=y
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s