Original

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः ।जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ २२ ॥

Segmented

तद् वाक्यम् ऋषि-पुत्रस्य श्रुत्वा हर्षम् समुत्सुकः जगाम नृपतिः शीघ्रम् यज्ञ-वाटम् अतन्द्रितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
हर्षम् हर्ष pos=n,g=m,c=2,n=s
समुत्सुकः समुत्सुक pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
यज्ञ यज्ञ pos=n,comp=y
वाटम् वाट pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s