Original

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ २० ॥

Segmented

शुनःशेपो गृहीत्वा ते द्वे गाथे सु समाहितः त्वरया राज-सिंहम् तम् अम्बरीषम् उवाच ह

Analysis

Word Lemma Parse
शुनःशेपो शुनःशेप pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
ते तद् pos=n,g=f,c=2,n=d
द्वे द्वि pos=n,g=f,c=2,n=d
गाथे गाथा pos=n,g=f,c=2,n=d
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
राज राजन् pos=n,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अम्बरीषम् अम्बरीष pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i