Original

तस्य विश्रममाणस्य शुनःशेपो महायशाः ।पुष्करं श्रेष्ठमागम्य विश्वामित्रं ददर्श ह ॥ २ ॥

Segmented

तस्य विश्रममाणस्य शुनःशेपो महा-यशाः पुष्करम् श्रेष्ठम् आगम्य विश्वामित्रम् ददर्श ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विश्रममाणस्य विश्रम् pos=va,g=m,c=6,n=s,f=part
शुनःशेपो शुनःशेप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
आगम्य आगम् pos=vi
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i