Original

इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ १९ ॥

Segmented

इमे तु गाथे द्वे दिव्ये गायेथा मुनि-पुत्रक अम्बरीषस्य यज्ञे ऽस्मिंस् ततः सिद्धिम् अवाप्स्यसि

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=f,c=2,n=d
तु तु pos=i
गाथे गाथा pos=n,g=f,c=2,n=d
द्वे द्वि pos=n,g=f,c=2,n=d
दिव्ये दिव्य pos=a,g=f,c=2,n=d
गायेथा गा pos=v,p=2,n=s,l=vidhilin
मुनि मुनि pos=n,comp=y
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
अम्बरीषस्य अम्बरीष pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ऽस्मिंस् इदम् pos=n,g=m,c=7,n=s
ततः ततस् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt