Original

कृत्वा शापसमायुक्तान्पुत्रान्मुनिवरस्तदा ।शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम् ॥ १७ ॥

Segmented

कृत्वा शाप-समायुक्तान् पुत्रान् मुनि-वरः तदा शुनःशेपम् उवाच आर्तम् कृत्वा रक्षाम् निरामयाम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
शाप शाप pos=n,comp=y
समायुक्तान् समायुज् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मुनि मुनि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i
शुनःशेपम् शुनःशेप pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्तम् आर्त pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
निरामयाम् निरामय pos=a,g=f,c=2,n=s