Original

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १६ ॥

Segmented

श्व-मांस-भोजिनः सर्वे वासिष्ठा इव जातिषु पूर्णम् वर्ष-सहस्रम् तु पृथिव्याम् अनुवत्स्यथ

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
मांस मांस pos=n,comp=y
भोजिनः भोजिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वासिष्ठा वासिष्ठ pos=a,g=m,c=1,n=p
इव इव pos=i
जातिषु जाति pos=n,g=f,c=7,n=p
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अनुवत्स्यथ अनुवस् pos=v,p=2,n=p,l=lrt