Original

निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १५ ॥

Segmented

निःसाध्वसम् इदम् प्रोक्तम् धर्माद् अपि विगर्हितम् अतिक्रम्य तु मद्-वाक्यम् दारुणम् रोमहर्षणम्

Analysis

Word Lemma Parse
निःसाध्वसम् निःसाध्वस pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपि अपि pos=i
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
अतिक्रम्य अतिक्रम् pos=vi
तु तु pos=i
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
रोमहर्षणम् रोमहर्षण pos=a,g=n,c=2,n=s