Original

तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः ।क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १४ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा पुत्राणाम् मुनि-पुंगवः क्रोध-संरक्त-नयनः व्याहर्तुम् उपचक्रमे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
व्याहर्तुम् व्याहृ pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit