Original

कथमात्मसुतान्हित्वा त्रायसेऽन्यसुतं विभो ।अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १३ ॥

Segmented

कथम् आत्म-सुतान् हित्वा त्रायसे अन्य-सुतम् विभो अकार्यम् इव पश्यामः श्व-मांसम् इव भोजने

Analysis

Word Lemma Parse
कथम् कथम् pos=i
आत्म आत्मन् pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
त्रायसे त्रा pos=v,p=2,n=s,l=lat
अन्य अन्य pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
इव इव pos=i
पश्यामः पश् pos=v,p=1,n=p,l=lat
श्व श्वन् pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
इव इव pos=i
भोजने भोजन pos=n,g=n,c=7,n=s