Original

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत् ।देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ ११ ॥

Segmented

नाथवांः च शुनःशेपो यज्ञः च अविघ्नतस् भवेत् देवतास् तर्पिताः च स्युः मम च अपि कृतम् वचः

Analysis

Word Lemma Parse
नाथवांः नाथवत् pos=a,g=m,c=1,n=s
pos=i
शुनःशेपो शुनःशेप pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
अविघ्नतस् अविघ्नतस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
देवतास् देवता pos=n,g=f,c=1,n=p
तर्पिताः तर्पय् pos=va,g=f,c=1,n=p,f=part
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s