Original

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः ।पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥ १० ॥

Segmented

सर्वे सुकृत-कर्माणः सर्वे धर्म-परायणाः पशु-भूताः नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सुकृत सुकृत pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
पशु पशु pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot