Original

उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥

Segmented

उपाध्याय-वचः श्रुत्वा स राजा पुरुष-ऋषभ अन्वियेष महाबुद्धिः पशुम् गोभिः सहस्रशः

Analysis

Word Lemma Parse
उपाध्याय उपाध्याय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अन्वियेष अन्विष् pos=v,p=3,n=s,l=lit
महाबुद्धिः महाबुद्धि pos=a,g=m,c=1,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
गोभिः गो pos=n,g=,c=3,n=p
सहस्रशः सहस्रशस् pos=i