Original

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥ ८ ॥

Segmented

प्रायश्चित्तम् महत् हि एतन् नरम् वा पुरुष-ऋषभ आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते

Analysis

Word Lemma Parse
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
हि हि pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
नरम् नर pos=n,g=m,c=2,n=s
वा वा pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
पशुम् पशु pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
यावत् यावत् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat