Original

पशुरद्य हृतो राजन्प्रनष्टस्तव दुर्नयात् ।अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ ७ ॥

Segmented

पशुः अद्य हृतो राजन् प्रनष्टस् तव दुर्नयात् अरक्षितारम् राजानम् घ्नन्ति दोषा नरेश्वर

Analysis

Word Lemma Parse
पशुः पशु pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
हृतो हृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रनष्टस् प्रणश् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
दुर्नयात् दुर्नय pos=n,g=m,c=5,n=s
अरक्षितारम् अरक्षितृ pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
दोषा दोष pos=n,g=m,c=1,n=p
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s