Original

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥

Segmented

तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह प्रनष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
यजमानस्य यजमान pos=n,g=m,c=6,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
pos=i
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
पशौ पशु pos=n,g=m,c=7,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan