Original

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥

Segmented

एतस्मिन्न् एव काले तु अयोध्या-अधिपतिः नृपः अम्बरीष इति ख्यातो यष्टुम् समुपचक्रमे

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
अयोध्या अयोध्या pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अम्बरीष अम्बरीष pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
यष्टुम् यज् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit