Original

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥

Segmented

एवम् उक्त्वा महा-तेजाः पुष्करेषु महा-मुनिः तप उग्रम् दुराधर्षम् तेपे मूल-फल-अशनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s