Original

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।शुनःशेपं महातेजा जगामाशु महायशाः ॥ २२ ॥

Segmented

अम्बरीषस् तु राजर्षी रथम् आरोप्य स त्वरः शुनःशेपम् महा-तेजाः जगाम आशु महा-यशाः

Analysis

Word Lemma Parse
अम्बरीषस् अम्बरीष pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षी राजर्षि pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
शुनःशेपम् शुनःशेप pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s