Original

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।विक्रीतं मध्यमं मन्ये राजन्पुत्रं नयस्व माम् ॥ २० ॥

Segmented

पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम् विक्रीतम् मध्यमम् मन्ये राजन् पुत्रम् नयस्व माम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
अविक्रेयम् अविक्रेय pos=a,g=m,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
कनीयसम् कनीयस् pos=a,g=m,c=2,n=s
विक्रीतम् विक्री pos=va,g=m,c=2,n=s,f=part
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s