Original

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् ।दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥ २ ॥

Segmented

महा-विघ्नः प्रवृत्तो ऽयम् दक्षिणाम् आस्थितो दिशम् दिशम् अन्याम् प्रपत्स्यामस् तत्र तप्स्यामहे तपः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
विघ्नः विघ्न pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
प्रपत्स्यामस् प्रपद् pos=v,p=1,n=p,l=lrt
तत्र तत्र pos=i
तप्स्यामहे तप् pos=v,p=1,n=p,l=lrt
तपः तपस् pos=n,g=n,c=2,n=s