Original

उक्तवाक्ये मुनौ तस्मिन्मुनिपत्न्यां तथैव च ।शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ १९ ॥

Segmented

उक्त-वाक्ये मुनौ तस्मिन् मुनि-पत्न्याम् तथा एव च शुनःशेपः स्वयम् राम मध्यमो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
वाक्ये वाक्य pos=n,g=m,c=7,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुनि मुनि pos=n,comp=y
पत्न्याम् पत्नी pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
शुनःशेपः शुनःशेप pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
राम राम pos=n,g=m,c=8,n=s
मध्यमो मध्यम pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan