Original

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।मातॄणां च कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ १८ ॥

Segmented

प्रायेण हि नर-श्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः मातॄणाम् च कनीयांसस् तस्माद् रक्षे कनीयसम्

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
हि हि pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
पितृषु पितृ pos=n,g=m,c=7,n=p
वल्लभाः वल्लभ pos=a,g=m,c=1,n=p
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
pos=i
कनीयांसस् कनीयस् pos=a,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
रक्षे रक्ष् pos=v,p=1,n=s,l=lat
कनीयसम् कनीयस् pos=a,g=m,c=2,n=s