Original

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ १६ ॥

Segmented

ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम् उवाच नर-शार्दूलम् अम्बरीषम् तपस्विनी

Analysis

Word Lemma Parse
ऋचीकस्य ऋचीक pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
माता मातृ pos=n,g=f,c=1,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
अम्बरीषम् अम्बरीष pos=n,g=m,c=2,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s