Original

सर्वे परिसृता देशा यज्ञियं न लभे पशुम् ।दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ १४ ॥

Segmented

सर्वे परिसृता देशा यज्ञियम् न लभे पशुम् दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
परिसृता परिसृ pos=va,g=m,c=1,n=p,f=part
देशा देश pos=n,g=m,c=1,n=p
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
pos=i
लभे लभ् pos=v,p=1,n=s,l=lat
पशुम् पशु pos=n,g=m,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मूल्येन मूल्य pos=n,g=n,c=3,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
इतो इतस् pos=i
मम मद् pos=n,g=,c=6,n=s