Original

देशाञ्जनपदांस्तांस्तान्नगराणि वनानि च ।आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥

Segmented

देशाञ् जनपदांस् तांस् तान् नगराणि वनानि च आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः

Analysis

Word Lemma Parse
देशाञ् देश pos=n,g=m,c=2,n=p
जनपदांस् जनपद pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नगराणि नगर pos=n,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
आश्रमाणि आश्रम pos=n,g=n,c=2,n=p
pos=i
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
मार्गमाणो मार्ग् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s