Original

विश्वामित्रो महात्माथ प्रस्थितान्प्रेक्ष्य तानृषीन् ।अब्रवीन्नरशार्दूल सर्वांस्तान्वनवासिनः ॥ १ ॥

Segmented

विश्वामित्रो महात्मा अथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन् अब्रवीन् नर-शार्दूल सर्वांस् तान् वन-वासिन्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अथ अथ pos=i
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p