Original

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥

Segmented

सर्वे नराः च नार्यः च धर्म-शीलाः सु संयताः मुदिताः शील-वृत्त महा-ऋषयः इव अमलाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
pos=i
धर्म धर्म pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
सु सु pos=i
संयताः संयम् pos=va,g=m,c=1,n=p,f=part
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,g=n,c=3,n=d
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
इव इव pos=i
अमलाः अमल pos=a,g=m,c=1,n=p